A 336-34 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/34
Title: Vaiśākhamāhātmya
Dimensions: 29 x 8 cm x 121 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/985
Remarks:


Reel No. A 336-34 Inventory No. 84382

Reel No.: A 336/34_A 337/01

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa containing Pātālakhaṇḍa,

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 8.0 cm

Binding Hole 1 in centre

Folios 121

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/985

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye || ||

ambarīṣa uvāca ||

yad etat paramaṃ brahma, vedavādibhir ucyate |

sa devaḥ puṇḍarikākṣaḥ svayaṃ nārāyanaḥ pa(2)raḥ ||

yo ʼmurtto mūttimān īśo, vyakto ʼvyaktaḥ sanātanaḥ |

sarvvadevamayo ciṃtyo, dhyātavyaḥ sa kathaṃ hariḥ ||

yasmin sarvvam i(3)daṃ viśvam otaṃ protaṃ pratiṣṭhitaṃ |

avyaktam ekaṃ paramaṃ paramātmeti viśrutaṃ || (fol.1v1–3)

End

(+A 337/1 fol. 112v–175v)

samam adraguhā tena saśairavanakānana (!) |

catu(3)r antā bhaved dattā pṛthivī nātra saṃśayaḥ |

vaiśākhyā paurṇamāsyān tu brāhmaṇāt saptapañca vā |

kṣautrayuktai tilai kṛṣṇaiḥ(4)r (!) ataped yadi vetaraiḥ |

prīyatāṃ dharmmarājeti yad vā manasi rocate ||

yāvaj jīvakṛtaṃ pāpaṃ tajjalād eva naśyati

vi(5)ṣṇuḥ priyatām iti vā || (fol. 175v2–5)

Colophon

iti varṣakṭyantargata vaiśākhaviśeṣaphalakathanaṃ samāptam iti || ||

śrīmadhusūda[na]pritir astu || (fol. 175v5)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye yamabrāhmaṇasaṃvāde trayodaśodhyāyaḥ samāptāḥ (!) saṃpūrṇaḥ (!) || 13 || || śubhaam astu sarvvajagatāṃ || || śrī3mādhavaprītir astu || (fol. 150v2–3)

Microfilm Details

Reel No.:A 336/34

Date of Filming 01-05-1972

Exposures 74+64

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22-03-2006

Bibliography