A 336-34 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/34
Title: Vaiśākhamāhātmya
Dimensions: 29 x 8 cm x 121 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/985
Remarks:
Reel No. A 336-34 Inventory No. 84382
Reel No.: A 336/34_A 337/01
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇa containing Pātālakhaṇḍa,
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 29.0 x 8.0 cm
Binding Hole 1 in centre
Folios 121
Lines per Folio 5
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/985
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇapataye || ||
ambarīṣa uvāca ||
yad etat paramaṃ brahma, vedavādibhir ucyate |
sa devaḥ puṇḍarikākṣaḥ svayaṃ nārāyanaḥ pa(2)raḥ ||
yo ʼmurtto mūttimān īśo, vyakto ʼvyaktaḥ sanātanaḥ |
sarvvadevamayo ciṃtyo, dhyātavyaḥ sa kathaṃ hariḥ ||
yasmin sarvvam i(3)daṃ viśvam otaṃ protaṃ pratiṣṭhitaṃ |
avyaktam ekaṃ paramaṃ paramātmeti viśrutaṃ || (fol.1v1–3)
End
(+A 337/1 fol. 112v–175v)
samam adraguhā tena saśairavanakānana (!) |
catu(3)r antā bhaved dattā pṛthivī nātra saṃśayaḥ |
vaiśākhyā paurṇamāsyān tu brāhmaṇāt saptapañca vā |
kṣautrayuktai tilai kṛṣṇaiḥ(4)r (!) ataped yadi vetaraiḥ |
prīyatāṃ dharmmarājeti yad vā manasi rocate ||
yāvaj jīvakṛtaṃ pāpaṃ tajjalād eva naśyati
vi(5)ṣṇuḥ priyatām iti vā || (fol. 175v2–5)
Colophon
iti varṣakṭyantargata vaiśākhaviśeṣaphalakathanaṃ samāptam iti || ||
śrīmadhusūda[na]pritir astu || (fol. 175v5)
iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye yamabrāhmaṇasaṃvāde trayodaśodhyāyaḥ samāptāḥ (!) saṃpūrṇaḥ (!) || 13 || || śubhaam astu sarvvajagatāṃ || || śrī3mādhavaprītir astu || (fol. 150v2–3)
Microfilm Details
Reel No.:A 336/34
Date of Filming 01-05-1972
Exposures 74+64
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 22-03-2006
Bibliography